B 174-2 Tridaśakālasaṅkarṣaṇī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 174/2
Title: Tridaśakālasaṅkarṣaṇī
Dimensions: 27 x 11.5 cm x 71 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/574
Remarks:
Reel No. B 174-2 Inventory No. 78169
Title Tridaśakālasaṃkarṣiṇī
Remarks assigned to the Tridaśaḍāmaramahātantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper
State incomplete, available folios: 1–56r, 66v–110v
Size 27.0 x 11.5 cm
Folios 100
Lines per Folio 9
Foliation figures in the middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 3/574
Manuscript Features
The text runs with interruptions from the very beginning up to the end of the
Mālāmantraprakaraṇa subchapter and the beginning of the next prakaraṇa of the
Mukhakarmanirṇaya chapter.
Excerpts
Beginning
❖ oṃ namaḥ śrīdevyai ||
himavacchikhare ramye surāsuranisevite |
tatra sthāne sukhāsīnaṃ devadevaṃ maheśvaraṃ ||
surāsurendranamite siddhagaṃdharvvapūjite |
kṛtāṃjalipuṭā devī idaṃ vacanam abravīt || ||
śrīdevy uvāca ||
sarvvaśrotodbhavaṃ jñānaṃ tvatprasādān mayā śrutaṃ |
kā vidyā sā(!)kinīnān tu daityānāṃ gatināśinī ||
saṃsiddhāyā yuge ghore sarvvasaṃśayabhedinī || (fol. 1v1–4)
End
yogaṃ tu ī(!)dṛśaṃ jñātvā paścād vāhye prapūjayet ||
vaśye tu dhyāyate raktā śitasindrūra saprabhā ||
(†vāyo nābhā tu†) bādhi(!)rye raktā śuklā tu mohane |
vidveṣe haritā devi uccāṭe kākasaṃnibhā ||
nānā karmakarī devī bhuktimuktiphalapradā ||
mū- (fol. 110v7–9)
«Sub-colophon:»
|| iti śrīkālasaṃkarṣa(!)ṇīmate caturvviṃśatisāhasre pratyaṃgirāmālāmantramātṛkāvivaraṇaprakaraṇe mukhakarmanirṇṇayaṃ nāma ṭipppanakaḥ (!) samāptaḥ || (fol. 109r4–6)
Microfilm Details
Reel No. B 174/2
Date of Filming 07-01-1972
Exposures 105
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 33v–34r, 55v–56r,
Catalogued by MS
Date 04-01-2008
Bibliography