B 174-2 Tridaśakālasaṅkarṣaṇī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 174/2
Title: Tridaśakālasaṅkarṣaṇī
Dimensions: 27 x 11.5 cm x 71 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/574
Remarks:


Reel No. B 174-2 Inventory No. 78169

Title Tridaśakālasaṃkarṣiṇī

Remarks assigned to the Tridaśaḍāmaramahātantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State incomplete, available folios: 1–56r, 66v–110v

Size 27.0 x 11.5 cm

Folios 100

Lines per Folio 9

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 3/574

Manuscript Features

The text runs with interruptions from the very beginning up to the end of the

Mālāmantraprakaraṇa subchapter and the beginning of the next prakaraṇa of the

Mukhakarmanirṇaya chapter.

Excerpts

Beginning

❖ oṃ namaḥ śrīdevyai ||

himavacchikhare ramye surāsuranisevite |

tatra sthāne sukhāsīnaṃ devadevaṃ maheśvaraṃ ||

surāsurendranamite siddhagaṃdharvvapūjite |

kṛtāṃjalipuṭā devī idaṃ vacanam abravīt || ||

śrīdevy uvāca ||

sarvvaśrotodbhavaṃ jñānaṃ tvatprasādān mayā śrutaṃ |

kā vidyā sā(!)kinīnān tu daityānāṃ gatināśinī ||

saṃsiddhāyā yuge ghore sarvvasaṃśayabhedinī || (fol. 1v1–4)

End

yogaṃ tu ī(!)dṛśaṃ jñātvā paścād vāhye prapūjayet ||

vaśye tu dhyāyate raktā śitasindrūra saprabhā ||

(†vāyo nābhā tu†) bādhi(!)rye raktā śuklā tu mohane |

vidveṣe haritā devi uccāṭe kākasaṃnibhā ||

nānā karmakarī devī bhuktimuktiphalapradā  ||

mū-  (fol. 110v7–9)

«Sub-colophon:»

|| iti śrīkālasaṃkarṣa(!)ṇīmate caturvviṃśatisāhasre pratyaṃgirāmālāmantramātṛkāvivaraṇaprakaraṇe mukhakarmanirṇṇayaṃ nāma ṭipppanakaḥ (!) samāptaḥ || (fol. 109r4–6)

Microfilm Details

Reel No. B 174/2

Date of Filming 07-01-1972

Exposures 105

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 33v–34r, 55v–56r,

Catalogued by MS

Date 04-01-2008

Bibliography